Declension table of ?abhimāda

Deva

MasculineSingularDualPlural
Nominativeabhimādaḥ abhimādau abhimādāḥ
Vocativeabhimāda abhimādau abhimādāḥ
Accusativeabhimādam abhimādau abhimādān
Instrumentalabhimādena abhimādābhyām abhimādaiḥ abhimādebhiḥ
Dativeabhimādāya abhimādābhyām abhimādebhyaḥ
Ablativeabhimādāt abhimādābhyām abhimādebhyaḥ
Genitiveabhimādasya abhimādayoḥ abhimādānām
Locativeabhimāde abhimādayoḥ abhimādeṣu

Compound abhimāda -

Adverb -abhimādam -abhimādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria