Declension table of ?abhimṛta

Deva

MasculineSingularDualPlural
Nominativeabhimṛtaḥ abhimṛtau abhimṛtāḥ
Vocativeabhimṛta abhimṛtau abhimṛtāḥ
Accusativeabhimṛtam abhimṛtau abhimṛtān
Instrumentalabhimṛtena abhimṛtābhyām abhimṛtaiḥ abhimṛtebhiḥ
Dativeabhimṛtāya abhimṛtābhyām abhimṛtebhyaḥ
Ablativeabhimṛtāt abhimṛtābhyām abhimṛtebhyaḥ
Genitiveabhimṛtasya abhimṛtayoḥ abhimṛtānām
Locativeabhimṛte abhimṛtayoḥ abhimṛteṣu

Compound abhimṛta -

Adverb -abhimṛtam -abhimṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria