Declension table of ?abhimṛṣṭaja

Deva

NeuterSingularDualPlural
Nominativeabhimṛṣṭajam abhimṛṣṭaje abhimṛṣṭajāni
Vocativeabhimṛṣṭaja abhimṛṣṭaje abhimṛṣṭajāni
Accusativeabhimṛṣṭajam abhimṛṣṭaje abhimṛṣṭajāni
Instrumentalabhimṛṣṭajena abhimṛṣṭajābhyām abhimṛṣṭajaiḥ
Dativeabhimṛṣṭajāya abhimṛṣṭajābhyām abhimṛṣṭajebhyaḥ
Ablativeabhimṛṣṭajāt abhimṛṣṭajābhyām abhimṛṣṭajebhyaḥ
Genitiveabhimṛṣṭajasya abhimṛṣṭajayoḥ abhimṛṣṭajānām
Locativeabhimṛṣṭaje abhimṛṣṭajayoḥ abhimṛṣṭajeṣu

Compound abhimṛṣṭaja -

Adverb -abhimṛṣṭajam -abhimṛṣṭajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria