Declension table of ?abhimṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeabhimṛṣṭā abhimṛṣṭe abhimṛṣṭāḥ
Vocativeabhimṛṣṭe abhimṛṣṭe abhimṛṣṭāḥ
Accusativeabhimṛṣṭām abhimṛṣṭe abhimṛṣṭāḥ
Instrumentalabhimṛṣṭayā abhimṛṣṭābhyām abhimṛṣṭābhiḥ
Dativeabhimṛṣṭāyai abhimṛṣṭābhyām abhimṛṣṭābhyaḥ
Ablativeabhimṛṣṭāyāḥ abhimṛṣṭābhyām abhimṛṣṭābhyaḥ
Genitiveabhimṛṣṭāyāḥ abhimṛṣṭayoḥ abhimṛṣṭānām
Locativeabhimṛṣṭāyām abhimṛṣṭayoḥ abhimṛṣṭāsu

Adverb -abhimṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria