Declension table of ?abhimṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeabhimṛṣṭam abhimṛṣṭe abhimṛṣṭāni
Vocativeabhimṛṣṭa abhimṛṣṭe abhimṛṣṭāni
Accusativeabhimṛṣṭam abhimṛṣṭe abhimṛṣṭāni
Instrumentalabhimṛṣṭena abhimṛṣṭābhyām abhimṛṣṭaiḥ
Dativeabhimṛṣṭāya abhimṛṣṭābhyām abhimṛṣṭebhyaḥ
Ablativeabhimṛṣṭāt abhimṛṣṭābhyām abhimṛṣṭebhyaḥ
Genitiveabhimṛṣṭasya abhimṛṣṭayoḥ abhimṛṣṭānām
Locativeabhimṛṣṭe abhimṛṣṭayoḥ abhimṛṣṭeṣu

Compound abhimṛṣṭa -

Adverb -abhimṛṣṭam -abhimṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria