Declension table of ?abhilupta

Deva

MasculineSingularDualPlural
Nominativeabhiluptaḥ abhiluptau abhiluptāḥ
Vocativeabhilupta abhiluptau abhiluptāḥ
Accusativeabhiluptam abhiluptau abhiluptān
Instrumentalabhiluptena abhiluptābhyām abhiluptaiḥ abhiluptebhiḥ
Dativeabhiluptāya abhiluptābhyām abhiluptebhyaḥ
Ablativeabhiluptāt abhiluptābhyām abhiluptebhyaḥ
Genitiveabhiluptasya abhiluptayoḥ abhiluptānām
Locativeabhilupte abhiluptayoḥ abhilupteṣu

Compound abhilupta -

Adverb -abhiluptam -abhiluptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria