Declension table of ?abhilulitā

Deva

FeminineSingularDualPlural
Nominativeabhilulitā abhilulite abhilulitāḥ
Vocativeabhilulite abhilulite abhilulitāḥ
Accusativeabhilulitām abhilulite abhilulitāḥ
Instrumentalabhilulitayā abhilulitābhyām abhilulitābhiḥ
Dativeabhilulitāyai abhilulitābhyām abhilulitābhyaḥ
Ablativeabhilulitāyāḥ abhilulitābhyām abhilulitābhyaḥ
Genitiveabhilulitāyāḥ abhilulitayoḥ abhilulitānām
Locativeabhilulitāyām abhilulitayoḥ abhilulitāsu

Adverb -abhilulitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria