Declension table of abhilīna

Deva

NeuterSingularDualPlural
Nominativeabhilīnam abhilīne abhilīnāni
Vocativeabhilīna abhilīne abhilīnāni
Accusativeabhilīnam abhilīne abhilīnāni
Instrumentalabhilīnena abhilīnābhyām abhilīnaiḥ
Dativeabhilīnāya abhilīnābhyām abhilīnebhyaḥ
Ablativeabhilīnāt abhilīnābhyām abhilīnebhyaḥ
Genitiveabhilīnasya abhilīnayoḥ abhilīnānām
Locativeabhilīne abhilīnayoḥ abhilīneṣu

Compound abhilīna -

Adverb -abhilīnam -abhilīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria