Declension table of ?abhilapya

Deva

NeuterSingularDualPlural
Nominativeabhilapyam abhilapye abhilapyāni
Vocativeabhilapya abhilapye abhilapyāni
Accusativeabhilapyam abhilapye abhilapyāni
Instrumentalabhilapyena abhilapyābhyām abhilapyaiḥ
Dativeabhilapyāya abhilapyābhyām abhilapyebhyaḥ
Ablativeabhilapyāt abhilapyābhyām abhilapyebhyaḥ
Genitiveabhilapyasya abhilapyayoḥ abhilapyānām
Locativeabhilapye abhilapyayoḥ abhilapyeṣu

Compound abhilapya -

Adverb -abhilapyam -abhilapyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria