Declension table of ?abhilapya

Deva

MasculineSingularDualPlural
Nominativeabhilapyaḥ abhilapyau abhilapyāḥ
Vocativeabhilapya abhilapyau abhilapyāḥ
Accusativeabhilapyam abhilapyau abhilapyān
Instrumentalabhilapyena abhilapyābhyām abhilapyaiḥ abhilapyebhiḥ
Dativeabhilapyāya abhilapyābhyām abhilapyebhyaḥ
Ablativeabhilapyāt abhilapyābhyām abhilapyebhyaḥ
Genitiveabhilapyasya abhilapyayoḥ abhilapyānām
Locativeabhilapye abhilapyayoḥ abhilapyeṣu

Compound abhilapya -

Adverb -abhilapyam -abhilapyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria