Declension table of ?abhilakṣyā

Deva

FeminineSingularDualPlural
Nominativeabhilakṣyā abhilakṣye abhilakṣyāḥ
Vocativeabhilakṣye abhilakṣye abhilakṣyāḥ
Accusativeabhilakṣyām abhilakṣye abhilakṣyāḥ
Instrumentalabhilakṣyayā abhilakṣyābhyām abhilakṣyābhiḥ
Dativeabhilakṣyāyai abhilakṣyābhyām abhilakṣyābhyaḥ
Ablativeabhilakṣyāyāḥ abhilakṣyābhyām abhilakṣyābhyaḥ
Genitiveabhilakṣyāyāḥ abhilakṣyayoḥ abhilakṣyāṇām
Locativeabhilakṣyāyām abhilakṣyayoḥ abhilakṣyāsu

Adverb -abhilakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria