Declension table of ?abhilakṣya

Deva

NeuterSingularDualPlural
Nominativeabhilakṣyam abhilakṣye abhilakṣyāṇi
Vocativeabhilakṣya abhilakṣye abhilakṣyāṇi
Accusativeabhilakṣyam abhilakṣye abhilakṣyāṇi
Instrumentalabhilakṣyeṇa abhilakṣyābhyām abhilakṣyaiḥ
Dativeabhilakṣyāya abhilakṣyābhyām abhilakṣyebhyaḥ
Ablativeabhilakṣyāt abhilakṣyābhyām abhilakṣyebhyaḥ
Genitiveabhilakṣyasya abhilakṣyayoḥ abhilakṣyāṇām
Locativeabhilakṣye abhilakṣyayoḥ abhilakṣyeṣu

Compound abhilakṣya -

Adverb -abhilakṣyam -abhilakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria