Declension table of ?abhilakṣya

Deva

MasculineSingularDualPlural
Nominativeabhilakṣyaḥ abhilakṣyau abhilakṣyāḥ
Vocativeabhilakṣya abhilakṣyau abhilakṣyāḥ
Accusativeabhilakṣyam abhilakṣyau abhilakṣyān
Instrumentalabhilakṣyeṇa abhilakṣyābhyām abhilakṣyaiḥ abhilakṣyebhiḥ
Dativeabhilakṣyāya abhilakṣyābhyām abhilakṣyebhyaḥ
Ablativeabhilakṣyāt abhilakṣyābhyām abhilakṣyebhyaḥ
Genitiveabhilakṣyasya abhilakṣyayoḥ abhilakṣyāṇām
Locativeabhilakṣye abhilakṣyayoḥ abhilakṣyeṣu

Compound abhilakṣya -

Adverb -abhilakṣyam -abhilakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria