Declension table of ?abhilakṣita

Deva

NeuterSingularDualPlural
Nominativeabhilakṣitam abhilakṣite abhilakṣitāni
Vocativeabhilakṣita abhilakṣite abhilakṣitāni
Accusativeabhilakṣitam abhilakṣite abhilakṣitāni
Instrumentalabhilakṣitena abhilakṣitābhyām abhilakṣitaiḥ
Dativeabhilakṣitāya abhilakṣitābhyām abhilakṣitebhyaḥ
Ablativeabhilakṣitāt abhilakṣitābhyām abhilakṣitebhyaḥ
Genitiveabhilakṣitasya abhilakṣitayoḥ abhilakṣitānām
Locativeabhilakṣite abhilakṣitayoḥ abhilakṣiteṣu

Compound abhilakṣita -

Adverb -abhilakṣitam -abhilakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria