Declension table of ?abhilakṣita

Deva

MasculineSingularDualPlural
Nominativeabhilakṣitaḥ abhilakṣitau abhilakṣitāḥ
Vocativeabhilakṣita abhilakṣitau abhilakṣitāḥ
Accusativeabhilakṣitam abhilakṣitau abhilakṣitān
Instrumentalabhilakṣitena abhilakṣitābhyām abhilakṣitaiḥ abhilakṣitebhiḥ
Dativeabhilakṣitāya abhilakṣitābhyām abhilakṣitebhyaḥ
Ablativeabhilakṣitāt abhilakṣitābhyām abhilakṣitebhyaḥ
Genitiveabhilakṣitasya abhilakṣitayoḥ abhilakṣitānām
Locativeabhilakṣite abhilakṣitayoḥ abhilakṣiteṣu

Compound abhilakṣita -

Adverb -abhilakṣitam -abhilakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria