Declension table of ?abhilakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeabhilakṣaṇam abhilakṣaṇe abhilakṣaṇāni
Vocativeabhilakṣaṇa abhilakṣaṇe abhilakṣaṇāni
Accusativeabhilakṣaṇam abhilakṣaṇe abhilakṣaṇāni
Instrumentalabhilakṣaṇena abhilakṣaṇābhyām abhilakṣaṇaiḥ
Dativeabhilakṣaṇāya abhilakṣaṇābhyām abhilakṣaṇebhyaḥ
Ablativeabhilakṣaṇāt abhilakṣaṇābhyām abhilakṣaṇebhyaḥ
Genitiveabhilakṣaṇasya abhilakṣaṇayoḥ abhilakṣaṇānām
Locativeabhilakṣaṇe abhilakṣaṇayoḥ abhilakṣaṇeṣu

Compound abhilakṣaṇa -

Adverb -abhilakṣaṇam -abhilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria