Declension table of ?abhilaṅghinī

Deva

FeminineSingularDualPlural
Nominativeabhilaṅghinī abhilaṅghinyau abhilaṅghinyaḥ
Vocativeabhilaṅghini abhilaṅghinyau abhilaṅghinyaḥ
Accusativeabhilaṅghinīm abhilaṅghinyau abhilaṅghinīḥ
Instrumentalabhilaṅghinyā abhilaṅghinībhyām abhilaṅghinībhiḥ
Dativeabhilaṅghinyai abhilaṅghinībhyām abhilaṅghinībhyaḥ
Ablativeabhilaṅghinyāḥ abhilaṅghinībhyām abhilaṅghinībhyaḥ
Genitiveabhilaṅghinyāḥ abhilaṅghinyoḥ abhilaṅghinīnām
Locativeabhilaṅghinyām abhilaṅghinyoḥ abhilaṅghinīṣu

Compound abhilaṅghini - abhilaṅghinī -

Adverb -abhilaṅghini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria