Declension table of ?abhilaṅghin

Deva

MasculineSingularDualPlural
Nominativeabhilaṅghī abhilaṅghinau abhilaṅghinaḥ
Vocativeabhilaṅghin abhilaṅghinau abhilaṅghinaḥ
Accusativeabhilaṅghinam abhilaṅghinau abhilaṅghinaḥ
Instrumentalabhilaṅghinā abhilaṅghibhyām abhilaṅghibhiḥ
Dativeabhilaṅghine abhilaṅghibhyām abhilaṅghibhyaḥ
Ablativeabhilaṅghinaḥ abhilaṅghibhyām abhilaṅghibhyaḥ
Genitiveabhilaṅghinaḥ abhilaṅghinoḥ abhilaṅghinām
Locativeabhilaṅghini abhilaṅghinoḥ abhilaṅghiṣu

Compound abhilaṅghi -

Adverb -abhilaṅghi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria