Declension table of ?abhilaṅghana

Deva

NeuterSingularDualPlural
Nominativeabhilaṅghanam abhilaṅghane abhilaṅghanāni
Vocativeabhilaṅghana abhilaṅghane abhilaṅghanāni
Accusativeabhilaṅghanam abhilaṅghane abhilaṅghanāni
Instrumentalabhilaṅghanena abhilaṅghanābhyām abhilaṅghanaiḥ
Dativeabhilaṅghanāya abhilaṅghanābhyām abhilaṅghanebhyaḥ
Ablativeabhilaṅghanāt abhilaṅghanābhyām abhilaṅghanebhyaḥ
Genitiveabhilaṅghanasya abhilaṅghanayoḥ abhilaṅghanānām
Locativeabhilaṅghane abhilaṅghanayoḥ abhilaṅghaneṣu

Compound abhilaṅghana -

Adverb -abhilaṅghanam -abhilaṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria