Declension table of ?abhilāva

Deva

MasculineSingularDualPlural
Nominativeabhilāvaḥ abhilāvau abhilāvāḥ
Vocativeabhilāva abhilāvau abhilāvāḥ
Accusativeabhilāvam abhilāvau abhilāvān
Instrumentalabhilāvena abhilāvābhyām abhilāvaiḥ abhilāvebhiḥ
Dativeabhilāvāya abhilāvābhyām abhilāvebhyaḥ
Ablativeabhilāvāt abhilāvābhyām abhilāvebhyaḥ
Genitiveabhilāvasya abhilāvayoḥ abhilāvānām
Locativeabhilāve abhilāvayoḥ abhilāveṣu

Compound abhilāva -

Adverb -abhilāvam -abhilāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria