Declension table of ?abhilāsa

Deva

MasculineSingularDualPlural
Nominativeabhilāsaḥ abhilāsau abhilāsāḥ
Vocativeabhilāsa abhilāsau abhilāsāḥ
Accusativeabhilāsam abhilāsau abhilāsān
Instrumentalabhilāsena abhilāsābhyām abhilāsaiḥ abhilāsebhiḥ
Dativeabhilāsāya abhilāsābhyām abhilāsebhyaḥ
Ablativeabhilāsāt abhilāsābhyām abhilāsebhyaḥ
Genitiveabhilāsasya abhilāsayoḥ abhilāsānām
Locativeabhilāse abhilāsayoḥ abhilāseṣu

Compound abhilāsa -

Adverb -abhilāsam -abhilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria