Declension table of ?abhilāpa

Deva

MasculineSingularDualPlural
Nominativeabhilāpaḥ abhilāpau abhilāpāḥ
Vocativeabhilāpa abhilāpau abhilāpāḥ
Accusativeabhilāpam abhilāpau abhilāpān
Instrumentalabhilāpena abhilāpābhyām abhilāpaiḥ abhilāpebhiḥ
Dativeabhilāpāya abhilāpābhyām abhilāpebhyaḥ
Ablativeabhilāpāt abhilāpābhyām abhilāpebhyaḥ
Genitiveabhilāpasya abhilāpayoḥ abhilāpānām
Locativeabhilāpe abhilāpayoḥ abhilāpeṣu

Compound abhilāpa -

Adverb -abhilāpam -abhilāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria