Declension table of abhilāṣin

Deva

MasculineSingularDualPlural
Nominativeabhilāṣī abhilāṣiṇau abhilāṣiṇaḥ
Vocativeabhilāṣin abhilāṣiṇau abhilāṣiṇaḥ
Accusativeabhilāṣiṇam abhilāṣiṇau abhilāṣiṇaḥ
Instrumentalabhilāṣiṇā abhilāṣibhyām abhilāṣibhiḥ
Dativeabhilāṣiṇe abhilāṣibhyām abhilāṣibhyaḥ
Ablativeabhilāṣiṇaḥ abhilāṣibhyām abhilāṣibhyaḥ
Genitiveabhilāṣiṇaḥ abhilāṣiṇoḥ abhilāṣiṇām
Locativeabhilāṣiṇi abhilāṣiṇoḥ abhilāṣiṣu

Compound abhilāṣi -

Adverb -abhilāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria