Declension table of ?abhilāṣiṇī

Deva

FeminineSingularDualPlural
Nominativeabhilāṣiṇī abhilāṣiṇyau abhilāṣiṇyaḥ
Vocativeabhilāṣiṇi abhilāṣiṇyau abhilāṣiṇyaḥ
Accusativeabhilāṣiṇīm abhilāṣiṇyau abhilāṣiṇīḥ
Instrumentalabhilāṣiṇyā abhilāṣiṇībhyām abhilāṣiṇībhiḥ
Dativeabhilāṣiṇyai abhilāṣiṇībhyām abhilāṣiṇībhyaḥ
Ablativeabhilāṣiṇyāḥ abhilāṣiṇībhyām abhilāṣiṇībhyaḥ
Genitiveabhilāṣiṇyāḥ abhilāṣiṇyoḥ abhilāṣiṇīnām
Locativeabhilāṣiṇyām abhilāṣiṇyoḥ abhilāṣiṇīṣu

Compound abhilāṣiṇi - abhilāṣiṇī -

Adverb -abhilāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria