Declension table of abhilāṣaka

Deva

MasculineSingularDualPlural
Nominativeabhilāṣakaḥ abhilāṣakau abhilāṣakāḥ
Vocativeabhilāṣaka abhilāṣakau abhilāṣakāḥ
Accusativeabhilāṣakam abhilāṣakau abhilāṣakān
Instrumentalabhilāṣakeṇa abhilāṣakābhyām abhilāṣakaiḥ abhilāṣakebhiḥ
Dativeabhilāṣakāya abhilāṣakābhyām abhilāṣakebhyaḥ
Ablativeabhilāṣakāt abhilāṣakābhyām abhilāṣakebhyaḥ
Genitiveabhilāṣakasya abhilāṣakayoḥ abhilāṣakāṇām
Locativeabhilāṣake abhilāṣakayoḥ abhilāṣakeṣu

Compound abhilāṣaka -

Adverb -abhilāṣakam -abhilāṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria