Declension table of abhilaṣitārthacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeabhilaṣitārthacintāmaṇiḥ abhilaṣitārthacintāmaṇī abhilaṣitārthacintāmaṇayaḥ
Vocativeabhilaṣitārthacintāmaṇe abhilaṣitārthacintāmaṇī abhilaṣitārthacintāmaṇayaḥ
Accusativeabhilaṣitārthacintāmaṇim abhilaṣitārthacintāmaṇī abhilaṣitārthacintāmaṇīn
Instrumentalabhilaṣitārthacintāmaṇinā abhilaṣitārthacintāmaṇibhyām abhilaṣitārthacintāmaṇibhiḥ
Dativeabhilaṣitārthacintāmaṇaye abhilaṣitārthacintāmaṇibhyām abhilaṣitārthacintāmaṇibhyaḥ
Ablativeabhilaṣitārthacintāmaṇeḥ abhilaṣitārthacintāmaṇibhyām abhilaṣitārthacintāmaṇibhyaḥ
Genitiveabhilaṣitārthacintāmaṇeḥ abhilaṣitārthacintāmaṇyoḥ abhilaṣitārthacintāmaṇīnām
Locativeabhilaṣitārthacintāmaṇau abhilaṣitārthacintāmaṇyoḥ abhilaṣitārthacintāmaṇiṣu

Compound abhilaṣitārthacintāmaṇi -

Adverb -abhilaṣitārthacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria