Declension table of ?abhilaṣitā

Deva

FeminineSingularDualPlural
Nominativeabhilaṣitā abhilaṣite abhilaṣitāḥ
Vocativeabhilaṣite abhilaṣite abhilaṣitāḥ
Accusativeabhilaṣitām abhilaṣite abhilaṣitāḥ
Instrumentalabhilaṣitayā abhilaṣitābhyām abhilaṣitābhiḥ
Dativeabhilaṣitāyai abhilaṣitābhyām abhilaṣitābhyaḥ
Ablativeabhilaṣitāyāḥ abhilaṣitābhyām abhilaṣitābhyaḥ
Genitiveabhilaṣitāyāḥ abhilaṣitayoḥ abhilaṣitānām
Locativeabhilaṣitāyām abhilaṣitayoḥ abhilaṣitāsu

Adverb -abhilaṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria