Declension table of abhilaṣita

Deva

MasculineSingularDualPlural
Nominativeabhilaṣitaḥ abhilaṣitau abhilaṣitāḥ
Vocativeabhilaṣita abhilaṣitau abhilaṣitāḥ
Accusativeabhilaṣitam abhilaṣitau abhilaṣitān
Instrumentalabhilaṣitena abhilaṣitābhyām abhilaṣitaiḥ abhilaṣitebhiḥ
Dativeabhilaṣitāya abhilaṣitābhyām abhilaṣitebhyaḥ
Ablativeabhilaṣitāt abhilaṣitābhyām abhilaṣitebhyaḥ
Genitiveabhilaṣitasya abhilaṣitayoḥ abhilaṣitānām
Locativeabhilaṣite abhilaṣitayoḥ abhilaṣiteṣu

Compound abhilaṣita -

Adverb -abhilaṣitam -abhilaṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria