Declension table of ?abhilaṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeabhilaṣaṇīyā abhilaṣaṇīye abhilaṣaṇīyāḥ
Vocativeabhilaṣaṇīye abhilaṣaṇīye abhilaṣaṇīyāḥ
Accusativeabhilaṣaṇīyām abhilaṣaṇīye abhilaṣaṇīyāḥ
Instrumentalabhilaṣaṇīyayā abhilaṣaṇīyābhyām abhilaṣaṇīyābhiḥ
Dativeabhilaṣaṇīyāyai abhilaṣaṇīyābhyām abhilaṣaṇīyābhyaḥ
Ablativeabhilaṣaṇīyāyāḥ abhilaṣaṇīyābhyām abhilaṣaṇīyābhyaḥ
Genitiveabhilaṣaṇīyāyāḥ abhilaṣaṇīyayoḥ abhilaṣaṇīyānām
Locativeabhilaṣaṇīyāyām abhilaṣaṇīyayoḥ abhilaṣaṇīyāsu

Adverb -abhilaṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria