Declension table of ?abhilaṣaṇa

Deva

NeuterSingularDualPlural
Nominativeabhilaṣaṇam abhilaṣaṇe abhilaṣaṇāni
Vocativeabhilaṣaṇa abhilaṣaṇe abhilaṣaṇāni
Accusativeabhilaṣaṇam abhilaṣaṇe abhilaṣaṇāni
Instrumentalabhilaṣaṇena abhilaṣaṇābhyām abhilaṣaṇaiḥ
Dativeabhilaṣaṇāya abhilaṣaṇābhyām abhilaṣaṇebhyaḥ
Ablativeabhilaṣaṇāt abhilaṣaṇābhyām abhilaṣaṇebhyaḥ
Genitiveabhilaṣaṇasya abhilaṣaṇayoḥ abhilaṣaṇānām
Locativeabhilaṣaṇe abhilaṣaṇayoḥ abhilaṣaṇeṣu

Compound abhilaṣaṇa -

Adverb -abhilaṣaṇam -abhilaṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria