Declension table of ?abhikrośaka

Deva

MasculineSingularDualPlural
Nominativeabhikrośakaḥ abhikrośakau abhikrośakāḥ
Vocativeabhikrośaka abhikrośakau abhikrośakāḥ
Accusativeabhikrośakam abhikrośakau abhikrośakān
Instrumentalabhikrośakena abhikrośakābhyām abhikrośakaiḥ abhikrośakebhiḥ
Dativeabhikrośakāya abhikrośakābhyām abhikrośakebhyaḥ
Ablativeabhikrośakāt abhikrośakābhyām abhikrośakebhyaḥ
Genitiveabhikrośakasya abhikrośakayoḥ abhikrośakānām
Locativeabhikrośake abhikrośakayoḥ abhikrośakeṣu

Compound abhikrośaka -

Adverb -abhikrośakam -abhikrośakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria