Declension table of ?abhikratu

Deva

NeuterSingularDualPlural
Nominativeabhikratu abhikratunī abhikratūni
Vocativeabhikratu abhikratunī abhikratūni
Accusativeabhikratu abhikratunī abhikratūni
Instrumentalabhikratunā abhikratubhyām abhikratubhiḥ
Dativeabhikratune abhikratubhyām abhikratubhyaḥ
Ablativeabhikratunaḥ abhikratubhyām abhikratubhyaḥ
Genitiveabhikratunaḥ abhikratunoḥ abhikratūnām
Locativeabhikratuni abhikratunoḥ abhikratuṣu

Compound abhikratu -

Adverb -abhikratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria