Declension table of ?abhikranda

Deva

MasculineSingularDualPlural
Nominativeabhikrandaḥ abhikrandau abhikrandāḥ
Vocativeabhikranda abhikrandau abhikrandāḥ
Accusativeabhikrandam abhikrandau abhikrandān
Instrumentalabhikrandena abhikrandābhyām abhikrandaiḥ abhikrandebhiḥ
Dativeabhikrandāya abhikrandābhyām abhikrandebhyaḥ
Ablativeabhikrandāt abhikrandābhyām abhikrandebhyaḥ
Genitiveabhikrandasya abhikrandayoḥ abhikrandānām
Locativeabhikrande abhikrandayoḥ abhikrandeṣu

Compound abhikranda -

Adverb -abhikrandam -abhikrandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria