Declension table of ?abhikramanāśa

Deva

MasculineSingularDualPlural
Nominativeabhikramanāśaḥ abhikramanāśau abhikramanāśāḥ
Vocativeabhikramanāśa abhikramanāśau abhikramanāśāḥ
Accusativeabhikramanāśam abhikramanāśau abhikramanāśān
Instrumentalabhikramanāśena abhikramanāśābhyām abhikramanāśaiḥ abhikramanāśebhiḥ
Dativeabhikramanāśāya abhikramanāśābhyām abhikramanāśebhyaḥ
Ablativeabhikramanāśāt abhikramanāśābhyām abhikramanāśebhyaḥ
Genitiveabhikramanāśasya abhikramanāśayoḥ abhikramanāśānām
Locativeabhikramanāśe abhikramanāśayoḥ abhikramanāśeṣu

Compound abhikramanāśa -

Adverb -abhikramanāśam -abhikramanāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria