Declension table of abhikrama

Deva

MasculineSingularDualPlural
Nominativeabhikramaḥ abhikramau abhikramāḥ
Vocativeabhikrama abhikramau abhikramāḥ
Accusativeabhikramam abhikramau abhikramān
Instrumentalabhikrameṇa abhikramābhyām abhikramaiḥ abhikramebhiḥ
Dativeabhikramāya abhikramābhyām abhikramebhyaḥ
Ablativeabhikramāt abhikramābhyām abhikramebhyaḥ
Genitiveabhikramasya abhikramayoḥ abhikramāṇām
Locativeabhikrame abhikramayoḥ abhikrameṣu

Compound abhikrama -

Adverb -abhikramam -abhikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria