Declension table of ?abhikrāntā

Deva

FeminineSingularDualPlural
Nominativeabhikrāntā abhikrānte abhikrāntāḥ
Vocativeabhikrānte abhikrānte abhikrāntāḥ
Accusativeabhikrāntām abhikrānte abhikrāntāḥ
Instrumentalabhikrāntayā abhikrāntābhyām abhikrāntābhiḥ
Dativeabhikrāntāyai abhikrāntābhyām abhikrāntābhyaḥ
Ablativeabhikrāntāyāḥ abhikrāntābhyām abhikrāntābhyaḥ
Genitiveabhikrāntāyāḥ abhikrāntayoḥ abhikrāntānām
Locativeabhikrāntāyām abhikrāntayoḥ abhikrāntāsu

Adverb -abhikrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria