Declension table of ?abhikhyātā

Deva

FeminineSingularDualPlural
Nominativeabhikhyātā abhikhyāte abhikhyātāḥ
Vocativeabhikhyāte abhikhyāte abhikhyātāḥ
Accusativeabhikhyātām abhikhyāte abhikhyātāḥ
Instrumentalabhikhyātayā abhikhyātābhyām abhikhyātābhiḥ
Dativeabhikhyātāyai abhikhyātābhyām abhikhyātābhyaḥ
Ablativeabhikhyātāyāḥ abhikhyātābhyām abhikhyātābhyaḥ
Genitiveabhikhyātāyāḥ abhikhyātayoḥ abhikhyātānām
Locativeabhikhyātāyām abhikhyātayoḥ abhikhyātāsu

Adverb -abhikhyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria