Declension table of ?abhikhyātṛ

Deva

MasculineSingularDualPlural
Nominativeabhikhyātā abhikhyātārau abhikhyātāraḥ
Vocativeabhikhyātaḥ abhikhyātārau abhikhyātāraḥ
Accusativeabhikhyātāram abhikhyātārau abhikhyātṝn
Instrumentalabhikhyātrā abhikhyātṛbhyām abhikhyātṛbhiḥ
Dativeabhikhyātre abhikhyātṛbhyām abhikhyātṛbhyaḥ
Ablativeabhikhyātuḥ abhikhyātṛbhyām abhikhyātṛbhyaḥ
Genitiveabhikhyātuḥ abhikhyātroḥ abhikhyātṝṇām
Locativeabhikhyātari abhikhyātroḥ abhikhyātṛṣu

Compound abhikhyātṛ -

Adverb -abhikhyātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria