Declension table of ?abhikhyāna

Deva

NeuterSingularDualPlural
Nominativeabhikhyānam abhikhyāne abhikhyānāni
Vocativeabhikhyāna abhikhyāne abhikhyānāni
Accusativeabhikhyānam abhikhyāne abhikhyānāni
Instrumentalabhikhyānena abhikhyānābhyām abhikhyānaiḥ
Dativeabhikhyānāya abhikhyānābhyām abhikhyānebhyaḥ
Ablativeabhikhyānāt abhikhyānābhyām abhikhyānebhyaḥ
Genitiveabhikhyānasya abhikhyānayoḥ abhikhyānānām
Locativeabhikhyāne abhikhyānayoḥ abhikhyāneṣu

Compound abhikhyāna -

Adverb -abhikhyānam -abhikhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria