Declension table of ?abhikhyā

Deva

FeminineSingularDualPlural
Nominativeabhikhyā abhikhye abhikhyāḥ
Vocativeabhikhye abhikhye abhikhyāḥ
Accusativeabhikhyām abhikhye abhikhyāḥ
Instrumentalabhikhyayā abhikhyābhyām abhikhyābhiḥ
Dativeabhikhyāyai abhikhyābhyām abhikhyābhyaḥ
Ablativeabhikhyāyāḥ abhikhyābhyām abhikhyābhyaḥ
Genitiveabhikhyāyāḥ abhikhyayoḥ abhikhyānām
Locativeabhikhyāyām abhikhyayoḥ abhikhyāsu

Adverb -abhikhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria