Declension table of ?abhikāma

Deva

NeuterSingularDualPlural
Nominativeabhikāmam abhikāme abhikāmāni
Vocativeabhikāma abhikāme abhikāmāni
Accusativeabhikāmam abhikāme abhikāmāni
Instrumentalabhikāmena abhikāmābhyām abhikāmaiḥ
Dativeabhikāmāya abhikāmābhyām abhikāmebhyaḥ
Ablativeabhikāmāt abhikāmābhyām abhikāmebhyaḥ
Genitiveabhikāmasya abhikāmayoḥ abhikāmānām
Locativeabhikāme abhikāmayoḥ abhikāmeṣu

Compound abhikāma -

Adverb -abhikāmam -abhikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria