Declension table of ?abhikāla

Deva

MasculineSingularDualPlural
Nominativeabhikālaḥ abhikālau abhikālāḥ
Vocativeabhikāla abhikālau abhikālāḥ
Accusativeabhikālam abhikālau abhikālān
Instrumentalabhikālena abhikālābhyām abhikālaiḥ abhikālebhiḥ
Dativeabhikālāya abhikālābhyām abhikālebhyaḥ
Ablativeabhikālāt abhikālābhyām abhikālebhyaḥ
Genitiveabhikālasya abhikālayoḥ abhikālānām
Locativeabhikāle abhikālayoḥ abhikāleṣu

Compound abhikāla -

Adverb -abhikālam -abhikālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria