Declension table of ?abhikāṅkṣitā

Deva

FeminineSingularDualPlural
Nominativeabhikāṅkṣitā abhikāṅkṣite abhikāṅkṣitāḥ
Vocativeabhikāṅkṣite abhikāṅkṣite abhikāṅkṣitāḥ
Accusativeabhikāṅkṣitām abhikāṅkṣite abhikāṅkṣitāḥ
Instrumentalabhikāṅkṣitayā abhikāṅkṣitābhyām abhikāṅkṣitābhiḥ
Dativeabhikāṅkṣitāyai abhikāṅkṣitābhyām abhikāṅkṣitābhyaḥ
Ablativeabhikāṅkṣitāyāḥ abhikāṅkṣitābhyām abhikāṅkṣitābhyaḥ
Genitiveabhikāṅkṣitāyāḥ abhikāṅkṣitayoḥ abhikāṅkṣitānām
Locativeabhikāṅkṣitāyām abhikāṅkṣitayoḥ abhikāṅkṣitāsu

Adverb -abhikāṅkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria