Declension table of ?abhikāṅkṣita

Deva

NeuterSingularDualPlural
Nominativeabhikāṅkṣitam abhikāṅkṣite abhikāṅkṣitāni
Vocativeabhikāṅkṣita abhikāṅkṣite abhikāṅkṣitāni
Accusativeabhikāṅkṣitam abhikāṅkṣite abhikāṅkṣitāni
Instrumentalabhikāṅkṣitena abhikāṅkṣitābhyām abhikāṅkṣitaiḥ
Dativeabhikāṅkṣitāya abhikāṅkṣitābhyām abhikāṅkṣitebhyaḥ
Ablativeabhikāṅkṣitāt abhikāṅkṣitābhyām abhikāṅkṣitebhyaḥ
Genitiveabhikāṅkṣitasya abhikāṅkṣitayoḥ abhikāṅkṣitānām
Locativeabhikāṅkṣite abhikāṅkṣitayoḥ abhikāṅkṣiteṣu

Compound abhikāṅkṣita -

Adverb -abhikāṅkṣitam -abhikāṅkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria