Declension table of ?abhikāṅkṣita

Deva

MasculineSingularDualPlural
Nominativeabhikāṅkṣitaḥ abhikāṅkṣitau abhikāṅkṣitāḥ
Vocativeabhikāṅkṣita abhikāṅkṣitau abhikāṅkṣitāḥ
Accusativeabhikāṅkṣitam abhikāṅkṣitau abhikāṅkṣitān
Instrumentalabhikāṅkṣitena abhikāṅkṣitābhyām abhikāṅkṣitaiḥ abhikāṅkṣitebhiḥ
Dativeabhikāṅkṣitāya abhikāṅkṣitābhyām abhikāṅkṣitebhyaḥ
Ablativeabhikāṅkṣitāt abhikāṅkṣitābhyām abhikāṅkṣitebhyaḥ
Genitiveabhikāṅkṣitasya abhikāṅkṣitayoḥ abhikāṅkṣitānām
Locativeabhikāṅkṣite abhikāṅkṣitayoḥ abhikāṅkṣiteṣu

Compound abhikāṅkṣita -

Adverb -abhikāṅkṣitam -abhikāṅkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria