Declension table of ?abhikāṅkṣin

Deva

NeuterSingularDualPlural
Nominativeabhikāṅkṣi abhikāṅkṣiṇī abhikāṅkṣīṇi
Vocativeabhikāṅkṣin abhikāṅkṣi abhikāṅkṣiṇī abhikāṅkṣīṇi
Accusativeabhikāṅkṣi abhikāṅkṣiṇī abhikāṅkṣīṇi
Instrumentalabhikāṅkṣiṇā abhikāṅkṣibhyām abhikāṅkṣibhiḥ
Dativeabhikāṅkṣiṇe abhikāṅkṣibhyām abhikāṅkṣibhyaḥ
Ablativeabhikāṅkṣiṇaḥ abhikāṅkṣibhyām abhikāṅkṣibhyaḥ
Genitiveabhikāṅkṣiṇaḥ abhikāṅkṣiṇoḥ abhikāṅkṣiṇām
Locativeabhikāṅkṣiṇi abhikāṅkṣiṇoḥ abhikāṅkṣiṣu

Compound abhikāṅkṣi -

Adverb -abhikāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria