Declension table of ?abhikāṅkṣin

Deva

MasculineSingularDualPlural
Nominativeabhikāṅkṣī abhikāṅkṣiṇau abhikāṅkṣiṇaḥ
Vocativeabhikāṅkṣin abhikāṅkṣiṇau abhikāṅkṣiṇaḥ
Accusativeabhikāṅkṣiṇam abhikāṅkṣiṇau abhikāṅkṣiṇaḥ
Instrumentalabhikāṅkṣiṇā abhikāṅkṣibhyām abhikāṅkṣibhiḥ
Dativeabhikāṅkṣiṇe abhikāṅkṣibhyām abhikāṅkṣibhyaḥ
Ablativeabhikāṅkṣiṇaḥ abhikāṅkṣibhyām abhikāṅkṣibhyaḥ
Genitiveabhikāṅkṣiṇaḥ abhikāṅkṣiṇoḥ abhikāṅkṣiṇām
Locativeabhikāṅkṣiṇi abhikāṅkṣiṇoḥ abhikāṅkṣiṣu

Compound abhikāṅkṣi -

Adverb -abhikāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria