Declension table of abhika

Deva

NeuterSingularDualPlural
Nominativeabhikam abhike abhikāni
Vocativeabhika abhike abhikāni
Accusativeabhikam abhike abhikāni
Instrumentalabhikena abhikābhyām abhikaiḥ
Dativeabhikāya abhikābhyām abhikebhyaḥ
Ablativeabhikāt abhikābhyām abhikebhyaḥ
Genitiveabhikasya abhikayoḥ abhikānām
Locativeabhike abhikayoḥ abhikeṣu

Compound abhika -

Adverb -abhikam -abhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria