Declension table of ?abhikṣitā

Deva

FeminineSingularDualPlural
Nominativeabhikṣitā abhikṣite abhikṣitāḥ
Vocativeabhikṣite abhikṣite abhikṣitāḥ
Accusativeabhikṣitām abhikṣite abhikṣitāḥ
Instrumentalabhikṣitayā abhikṣitābhyām abhikṣitābhiḥ
Dativeabhikṣitāyai abhikṣitābhyām abhikṣitābhyaḥ
Ablativeabhikṣitāyāḥ abhikṣitābhyām abhikṣitābhyaḥ
Genitiveabhikṣitāyāḥ abhikṣitayoḥ abhikṣitānām
Locativeabhikṣitāyām abhikṣitayoḥ abhikṣitāsu

Adverb -abhikṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria