Declension table of ?abhikṣita

Deva

NeuterSingularDualPlural
Nominativeabhikṣitam abhikṣite abhikṣitāni
Vocativeabhikṣita abhikṣite abhikṣitāni
Accusativeabhikṣitam abhikṣite abhikṣitāni
Instrumentalabhikṣitena abhikṣitābhyām abhikṣitaiḥ
Dativeabhikṣitāya abhikṣitābhyām abhikṣitebhyaḥ
Ablativeabhikṣitāt abhikṣitābhyām abhikṣitebhyaḥ
Genitiveabhikṣitasya abhikṣitayoḥ abhikṣitānām
Locativeabhikṣite abhikṣitayoḥ abhikṣiteṣu

Compound abhikṣita -

Adverb -abhikṣitam -abhikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria